Declension table of bhūmigṛha

Deva

MasculineSingularDualPlural
Nominativebhūmigṛhaḥ bhūmigṛhau bhūmigṛhāḥ
Vocativebhūmigṛha bhūmigṛhau bhūmigṛhāḥ
Accusativebhūmigṛham bhūmigṛhau bhūmigṛhān
Instrumentalbhūmigṛheṇa bhūmigṛhābhyām bhūmigṛhaiḥ bhūmigṛhebhiḥ
Dativebhūmigṛhāya bhūmigṛhābhyām bhūmigṛhebhyaḥ
Ablativebhūmigṛhāt bhūmigṛhābhyām bhūmigṛhebhyaḥ
Genitivebhūmigṛhasya bhūmigṛhayoḥ bhūmigṛhāṇām
Locativebhūmigṛhe bhūmigṛhayoḥ bhūmigṛheṣu

Compound bhūmigṛha -

Adverb -bhūmigṛham -bhūmigṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria