Declension table of ?bhūmideva

Deva

MasculineSingularDualPlural
Nominativebhūmidevaḥ bhūmidevau bhūmidevāḥ
Vocativebhūmideva bhūmidevau bhūmidevāḥ
Accusativebhūmidevam bhūmidevau bhūmidevān
Instrumentalbhūmidevena bhūmidevābhyām bhūmidevaiḥ bhūmidevebhiḥ
Dativebhūmidevāya bhūmidevābhyām bhūmidevebhyaḥ
Ablativebhūmidevāt bhūmidevābhyām bhūmidevebhyaḥ
Genitivebhūmidevasya bhūmidevayoḥ bhūmidevānām
Locativebhūmideve bhūmidevayoḥ bhūmideveṣu

Compound bhūmideva -

Adverb -bhūmidevam -bhūmidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria