Declension table of ?bhūmibudhna

Deva

MasculineSingularDualPlural
Nominativebhūmibudhnaḥ bhūmibudhnau bhūmibudhnāḥ
Vocativebhūmibudhna bhūmibudhnau bhūmibudhnāḥ
Accusativebhūmibudhnam bhūmibudhnau bhūmibudhnān
Instrumentalbhūmibudhnena bhūmibudhnābhyām bhūmibudhnaiḥ bhūmibudhnebhiḥ
Dativebhūmibudhnāya bhūmibudhnābhyām bhūmibudhnebhyaḥ
Ablativebhūmibudhnāt bhūmibudhnābhyām bhūmibudhnebhyaḥ
Genitivebhūmibudhnasya bhūmibudhnayoḥ bhūmibudhnānām
Locativebhūmibudhne bhūmibudhnayoḥ bhūmibudhneṣu

Compound bhūmibudhna -

Adverb -bhūmibudhnam -bhūmibudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria