Declension table of bhūmibhāga

Deva

MasculineSingularDualPlural
Nominativebhūmibhāgaḥ bhūmibhāgau bhūmibhāgāḥ
Vocativebhūmibhāga bhūmibhāgau bhūmibhāgāḥ
Accusativebhūmibhāgam bhūmibhāgau bhūmibhāgān
Instrumentalbhūmibhāgena bhūmibhāgābhyām bhūmibhāgaiḥ bhūmibhāgebhiḥ
Dativebhūmibhāgāya bhūmibhāgābhyām bhūmibhāgebhyaḥ
Ablativebhūmibhāgāt bhūmibhāgābhyām bhūmibhāgebhyaḥ
Genitivebhūmibhāgasya bhūmibhāgayoḥ bhūmibhāgānām
Locativebhūmibhāge bhūmibhāgayoḥ bhūmibhāgeṣu

Compound bhūmibhāga -

Adverb -bhūmibhāgam -bhūmibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria