Declension table of bhūmiṣṭhamātraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūmiṣṭhamātram | bhūmiṣṭhamātre | bhūmiṣṭhamātrāṇi |
Vocative | bhūmiṣṭhamātra | bhūmiṣṭhamātre | bhūmiṣṭhamātrāṇi |
Accusative | bhūmiṣṭhamātram | bhūmiṣṭhamātre | bhūmiṣṭhamātrāṇi |
Instrumental | bhūmiṣṭhamātreṇa | bhūmiṣṭhamātrābhyām | bhūmiṣṭhamātraiḥ |
Dative | bhūmiṣṭhamātrāya | bhūmiṣṭhamātrābhyām | bhūmiṣṭhamātrebhyaḥ |
Ablative | bhūmiṣṭhamātrāt | bhūmiṣṭhamātrābhyām | bhūmiṣṭhamātrebhyaḥ |
Genitive | bhūmiṣṭhamātrasya | bhūmiṣṭhamātrayoḥ | bhūmiṣṭhamātrāṇām |
Locative | bhūmiṣṭhamātre | bhūmiṣṭhamātrayoḥ | bhūmiṣṭhamātreṣu |