Declension table of bhūmiṣṭhamātra

Deva

NeuterSingularDualPlural
Nominativebhūmiṣṭhamātram bhūmiṣṭhamātre bhūmiṣṭhamātrāṇi
Vocativebhūmiṣṭhamātra bhūmiṣṭhamātre bhūmiṣṭhamātrāṇi
Accusativebhūmiṣṭhamātram bhūmiṣṭhamātre bhūmiṣṭhamātrāṇi
Instrumentalbhūmiṣṭhamātreṇa bhūmiṣṭhamātrābhyām bhūmiṣṭhamātraiḥ
Dativebhūmiṣṭhamātrāya bhūmiṣṭhamātrābhyām bhūmiṣṭhamātrebhyaḥ
Ablativebhūmiṣṭhamātrāt bhūmiṣṭhamātrābhyām bhūmiṣṭhamātrebhyaḥ
Genitivebhūmiṣṭhamātrasya bhūmiṣṭhamātrayoḥ bhūmiṣṭhamātrāṇām
Locativebhūmiṣṭhamātre bhūmiṣṭhamātrayoḥ bhūmiṣṭhamātreṣu

Compound bhūmiṣṭhamātra -

Adverb -bhūmiṣṭhamātram -bhūmiṣṭhamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria