Declension table of ?bhūmanyu

Deva

MasculineSingularDualPlural
Nominativebhūmanyuḥ bhūmanyū bhūmanyavaḥ
Vocativebhūmanyo bhūmanyū bhūmanyavaḥ
Accusativebhūmanyum bhūmanyū bhūmanyūn
Instrumentalbhūmanyunā bhūmanyubhyām bhūmanyubhiḥ
Dativebhūmanyave bhūmanyubhyām bhūmanyubhyaḥ
Ablativebhūmanyoḥ bhūmanyubhyām bhūmanyubhyaḥ
Genitivebhūmanyoḥ bhūmanyvoḥ bhūmanyūnām
Locativebhūmanyau bhūmanyvoḥ bhūmanyuṣu

Compound bhūmanyu -

Adverb -bhūmanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria