Declension table of bhūman

Deva

MasculineSingularDualPlural
Nominativebhūmā bhūmānau bhūmānaḥ
Vocativebhūman bhūmānau bhūmānaḥ
Accusativebhūmānam bhūmānau bhūmnaḥ
Instrumentalbhūmnā bhūnā bhūmabhyām bhūmabhiḥ
Dativebhūmne bhūmabhyām bhūmabhyaḥ
Ablativebhūmnaḥ bhūmabhyām bhūmabhyaḥ
Genitivebhūmnaḥ bhūmnoḥ bhūmnām
Locativebhūmni bhūmani bhūmnoḥ bhūmasu

Compound bhūma -

Adverb -bhūmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria