Declension table of ?bhūmānandasarasvatī

Deva

MasculineSingularDualPlural
Nominativebhūmānandasarasvatīḥ bhūmānandasarasvatyā bhūmānandasarasvatyaḥ
Vocativebhūmānandasarasvatīḥ bhūmānandasarasvati bhūmānandasarasvatyā bhūmānandasarasvatyaḥ
Accusativebhūmānandasarasvatyam bhūmānandasarasvatyā bhūmānandasarasvatyaḥ
Instrumentalbhūmānandasarasvatyā bhūmānandasarasvatībhyām bhūmānandasarasvatībhiḥ
Dativebhūmānandasarasvatye bhūmānandasarasvatībhyām bhūmānandasarasvatībhyaḥ
Ablativebhūmānandasarasvatyaḥ bhūmānandasarasvatībhyām bhūmānandasarasvatībhyaḥ
Genitivebhūmānandasarasvatyaḥ bhūmānandasarasvatyoḥ bhūmānandasarasvatīnām
Locativebhūmānandasarasvatyi bhūmānandasarasvatyām bhūmānandasarasvatyoḥ bhūmānandasarasvatīṣu

Compound bhūmānandasarasvati - bhūmānandasarasvatī -

Adverb -bhūmānandasarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria