Declension table of bhūliṅgaśakuni

Deva

MasculineSingularDualPlural
Nominativebhūliṅgaśakuniḥ bhūliṅgaśakunī bhūliṅgaśakunayaḥ
Vocativebhūliṅgaśakune bhūliṅgaśakunī bhūliṅgaśakunayaḥ
Accusativebhūliṅgaśakunim bhūliṅgaśakunī bhūliṅgaśakunīn
Instrumentalbhūliṅgaśakuninā bhūliṅgaśakunibhyām bhūliṅgaśakunibhiḥ
Dativebhūliṅgaśakunaye bhūliṅgaśakunibhyām bhūliṅgaśakunibhyaḥ
Ablativebhūliṅgaśakuneḥ bhūliṅgaśakunibhyām bhūliṅgaśakunibhyaḥ
Genitivebhūliṅgaśakuneḥ bhūliṅgaśakunyoḥ bhūliṅgaśakunīnām
Locativebhūliṅgaśakunau bhūliṅgaśakunyoḥ bhūliṅgaśakuniṣu

Compound bhūliṅgaśakuni -

Adverb -bhūliṅgaśakuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria