Declension table of bhūliṅga

Deva

MasculineSingularDualPlural
Nominativebhūliṅgaḥ bhūliṅgau bhūliṅgāḥ
Vocativebhūliṅga bhūliṅgau bhūliṅgāḥ
Accusativebhūliṅgam bhūliṅgau bhūliṅgān
Instrumentalbhūliṅgena bhūliṅgābhyām bhūliṅgaiḥ bhūliṅgebhiḥ
Dativebhūliṅgāya bhūliṅgābhyām bhūliṅgebhyaḥ
Ablativebhūliṅgāt bhūliṅgābhyām bhūliṅgebhyaḥ
Genitivebhūliṅgasya bhūliṅgayoḥ bhūliṅgānām
Locativebhūliṅge bhūliṅgayoḥ bhūliṅgeṣu

Compound bhūliṅga -

Adverb -bhūliṅgam -bhūliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria