Declension table of ?bhūkuṣmāṇḍī

Deva

FeminineSingularDualPlural
Nominativebhūkuṣmāṇḍī bhūkuṣmāṇḍyau bhūkuṣmāṇḍyaḥ
Vocativebhūkuṣmāṇḍi bhūkuṣmāṇḍyau bhūkuṣmāṇḍyaḥ
Accusativebhūkuṣmāṇḍīm bhūkuṣmāṇḍyau bhūkuṣmāṇḍīḥ
Instrumentalbhūkuṣmāṇḍyā bhūkuṣmāṇḍībhyām bhūkuṣmāṇḍībhiḥ
Dativebhūkuṣmāṇḍyai bhūkuṣmāṇḍībhyām bhūkuṣmāṇḍībhyaḥ
Ablativebhūkuṣmāṇḍyāḥ bhūkuṣmāṇḍībhyām bhūkuṣmāṇḍībhyaḥ
Genitivebhūkuṣmāṇḍyāḥ bhūkuṣmāṇḍyoḥ bhūkuṣmāṇḍīnām
Locativebhūkuṣmāṇḍyām bhūkuṣmāṇḍyoḥ bhūkuṣmāṇḍīṣu

Compound bhūkuṣmāṇḍi - bhūkuṣmāṇḍī -

Adverb -bhūkuṣmāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria