Declension table of ?bhūkeśa

Deva

MasculineSingularDualPlural
Nominativebhūkeśaḥ bhūkeśau bhūkeśāḥ
Vocativebhūkeśa bhūkeśau bhūkeśāḥ
Accusativebhūkeśam bhūkeśau bhūkeśān
Instrumentalbhūkeśena bhūkeśābhyām bhūkeśaiḥ bhūkeśebhiḥ
Dativebhūkeśāya bhūkeśābhyām bhūkeśebhyaḥ
Ablativebhūkeśāt bhūkeśābhyām bhūkeśebhyaḥ
Genitivebhūkeśasya bhūkeśayoḥ bhūkeśānām
Locativebhūkeśe bhūkeśayoḥ bhūkeśeṣu

Compound bhūkeśa -

Adverb -bhūkeśam -bhūkeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria