Declension table of ?bhūkāṇḍa

Deva

MasculineSingularDualPlural
Nominativebhūkāṇḍaḥ bhūkāṇḍau bhūkāṇḍāḥ
Vocativebhūkāṇḍa bhūkāṇḍau bhūkāṇḍāḥ
Accusativebhūkāṇḍam bhūkāṇḍau bhūkāṇḍān
Instrumentalbhūkāṇḍena bhūkāṇḍābhyām bhūkāṇḍaiḥ bhūkāṇḍebhiḥ
Dativebhūkāṇḍāya bhūkāṇḍābhyām bhūkāṇḍebhyaḥ
Ablativebhūkāṇḍāt bhūkāṇḍābhyām bhūkāṇḍebhyaḥ
Genitivebhūkāṇḍasya bhūkāṇḍayoḥ bhūkāṇḍānām
Locativebhūkāṇḍe bhūkāṇḍayoḥ bhūkāṇḍeṣu

Compound bhūkāṇḍa -

Adverb -bhūkāṇḍam -bhūkāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria