Declension table of ?bhūjambu

Deva

FeminineSingularDualPlural
Nominativebhūjambuḥ bhūjambū bhūjambavaḥ
Vocativebhūjambo bhūjambū bhūjambavaḥ
Accusativebhūjambum bhūjambū bhūjambūḥ
Instrumentalbhūjambvā bhūjambubhyām bhūjambubhiḥ
Dativebhūjambvai bhūjambave bhūjambubhyām bhūjambubhyaḥ
Ablativebhūjambvāḥ bhūjamboḥ bhūjambubhyām bhūjambubhyaḥ
Genitivebhūjambvāḥ bhūjamboḥ bhūjambvoḥ bhūjambūnām
Locativebhūjambvām bhūjambau bhūjambvoḥ bhūjambuṣu

Compound bhūjambu -

Adverb -bhūjambu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria