सुबन्तावली ?भूगोलवृत्तान्त

Roma

पुमान्एकद्विबहु
प्रथमाभूगोलवृत्तान्तः भूगोलवृत्तान्तौ भूगोलवृत्तान्ताः
सम्बोधनम्भूगोलवृत्तान्त भूगोलवृत्तान्तौ भूगोलवृत्तान्ताः
द्वितीयाभूगोलवृत्तान्तम् भूगोलवृत्तान्तौ भूगोलवृत्तान्तान्
तृतीयाभूगोलवृत्तान्तेन भूगोलवृत्तान्ताभ्याम् भूगोलवृत्तान्तैः भूगोलवृत्तान्तेभिः
चतुर्थीभूगोलवृत्तान्ताय भूगोलवृत्तान्ताभ्याम् भूगोलवृत्तान्तेभ्यः
पञ्चमीभूगोलवृत्तान्तात् भूगोलवृत्तान्ताभ्याम् भूगोलवृत्तान्तेभ्यः
षष्ठीभूगोलवृत्तान्तस्य भूगोलवृत्तान्तयोः भूगोलवृत्तान्तानाम्
सप्तमीभूगोलवृत्तान्ते भूगोलवृत्तान्तयोः भूगोलवृत्तान्तेषु

समास भूगोलवृत्तान्त

अव्यय ॰भूगोलवृत्तान्तम् ॰भूगोलवृत्तान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria