Declension table of bhūgṛha

Deva

NeuterSingularDualPlural
Nominativebhūgṛham bhūgṛhe bhūgṛhāṇi
Vocativebhūgṛha bhūgṛhe bhūgṛhāṇi
Accusativebhūgṛham bhūgṛhe bhūgṛhāṇi
Instrumentalbhūgṛheṇa bhūgṛhābhyām bhūgṛhaiḥ
Dativebhūgṛhāya bhūgṛhābhyām bhūgṛhebhyaḥ
Ablativebhūgṛhāt bhūgṛhābhyām bhūgṛhebhyaḥ
Genitivebhūgṛhasya bhūgṛhayoḥ bhūgṛhāṇām
Locativebhūgṛhe bhūgṛhayoḥ bhūgṛheṣu

Compound bhūgṛha -

Adverb -bhūgṛham -bhūgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria