Declension table of ?bhūdharādhīśa

Deva

MasculineSingularDualPlural
Nominativebhūdharādhīśaḥ bhūdharādhīśau bhūdharādhīśāḥ
Vocativebhūdharādhīśa bhūdharādhīśau bhūdharādhīśāḥ
Accusativebhūdharādhīśam bhūdharādhīśau bhūdharādhīśān
Instrumentalbhūdharādhīśena bhūdharādhīśābhyām bhūdharādhīśaiḥ bhūdharādhīśebhiḥ
Dativebhūdharādhīśāya bhūdharādhīśābhyām bhūdharādhīśebhyaḥ
Ablativebhūdharādhīśāt bhūdharādhīśābhyām bhūdharādhīśebhyaḥ
Genitivebhūdharādhīśasya bhūdharādhīśayoḥ bhūdharādhīśānām
Locativebhūdharādhīśe bhūdharādhīśayoḥ bhūdharādhīśeṣu

Compound bhūdharādhīśa -

Adverb -bhūdharādhīśam -bhūdharādhīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria