Declension table of ?bhūdhana

Deva

MasculineSingularDualPlural
Nominativebhūdhanaḥ bhūdhanau bhūdhanāḥ
Vocativebhūdhana bhūdhanau bhūdhanāḥ
Accusativebhūdhanam bhūdhanau bhūdhanān
Instrumentalbhūdhanena bhūdhanābhyām bhūdhanaiḥ bhūdhanebhiḥ
Dativebhūdhanāya bhūdhanābhyām bhūdhanebhyaḥ
Ablativebhūdhanāt bhūdhanābhyām bhūdhanebhyaḥ
Genitivebhūdhanasya bhūdhanayoḥ bhūdhanānām
Locativebhūdhane bhūdhanayoḥ bhūdhaneṣu

Compound bhūdhana -

Adverb -bhūdhanam -bhūdhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria