Declension table of ?bhūdevaśukla

Deva

MasculineSingularDualPlural
Nominativebhūdevaśuklaḥ bhūdevaśuklau bhūdevaśuklāḥ
Vocativebhūdevaśukla bhūdevaśuklau bhūdevaśuklāḥ
Accusativebhūdevaśuklam bhūdevaśuklau bhūdevaśuklān
Instrumentalbhūdevaśuklena bhūdevaśuklābhyām bhūdevaśuklaiḥ bhūdevaśuklebhiḥ
Dativebhūdevaśuklāya bhūdevaśuklābhyām bhūdevaśuklebhyaḥ
Ablativebhūdevaśuklāt bhūdevaśuklābhyām bhūdevaśuklebhyaḥ
Genitivebhūdevaśuklasya bhūdevaśuklayoḥ bhūdevaśuklānām
Locativebhūdevaśukle bhūdevaśuklayoḥ bhūdevaśukleṣu

Compound bhūdevaśukla -

Adverb -bhūdevaśuklam -bhūdevaśuklāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria