Declension table of ?bhūdeva

Deva

MasculineSingularDualPlural
Nominativebhūdevaḥ bhūdevau bhūdevāḥ
Vocativebhūdeva bhūdevau bhūdevāḥ
Accusativebhūdevam bhūdevau bhūdevān
Instrumentalbhūdevena bhūdevābhyām bhūdevaiḥ bhūdevebhiḥ
Dativebhūdevāya bhūdevābhyām bhūdevebhyaḥ
Ablativebhūdevāt bhūdevābhyām bhūdevebhyaḥ
Genitivebhūdevasya bhūdevayoḥ bhūdevānām
Locativebhūdeve bhūdevayoḥ bhūdeveṣu

Compound bhūdeva -

Adverb -bhūdevam -bhūdevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria