Declension table of ?bhūdarībhavā

Deva

FeminineSingularDualPlural
Nominativebhūdarībhavā bhūdarībhave bhūdarībhavāḥ
Vocativebhūdarībhave bhūdarībhave bhūdarībhavāḥ
Accusativebhūdarībhavām bhūdarībhave bhūdarībhavāḥ
Instrumentalbhūdarībhavayā bhūdarībhavābhyām bhūdarībhavābhiḥ
Dativebhūdarībhavāyai bhūdarībhavābhyām bhūdarībhavābhyaḥ
Ablativebhūdarībhavāyāḥ bhūdarībhavābhyām bhūdarībhavābhyaḥ
Genitivebhūdarībhavāyāḥ bhūdarībhavayoḥ bhūdarībhavāṇām
Locativebhūdarībhavāyām bhūdarībhavayoḥ bhūdarībhavāsu

Adverb -bhūdarībhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria