Declension table of ?bhūbimba

Deva

MasculineSingularDualPlural
Nominativebhūbimbaḥ bhūbimbau bhūbimbāḥ
Vocativebhūbimba bhūbimbau bhūbimbāḥ
Accusativebhūbimbam bhūbimbau bhūbimbān
Instrumentalbhūbimbena bhūbimbābhyām bhūbimbaiḥ bhūbimbebhiḥ
Dativebhūbimbāya bhūbimbābhyām bhūbimbebhyaḥ
Ablativebhūbimbāt bhūbimbābhyām bhūbimbebhyaḥ
Genitivebhūbimbasya bhūbimbayoḥ bhūbimbānām
Locativebhūbimbe bhūbimbayoḥ bhūbimbeṣu

Compound bhūbimba -

Adverb -bhūbimbam -bhūbimbāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria