Declension table of ?bhūbhaṭṭa

Deva

MasculineSingularDualPlural
Nominativebhūbhaṭṭaḥ bhūbhaṭṭau bhūbhaṭṭāḥ
Vocativebhūbhaṭṭa bhūbhaṭṭau bhūbhaṭṭāḥ
Accusativebhūbhaṭṭam bhūbhaṭṭau bhūbhaṭṭān
Instrumentalbhūbhaṭṭena bhūbhaṭṭābhyām bhūbhaṭṭaiḥ bhūbhaṭṭebhiḥ
Dativebhūbhaṭṭāya bhūbhaṭṭābhyām bhūbhaṭṭebhyaḥ
Ablativebhūbhaṭṭāt bhūbhaṭṭābhyām bhūbhaṭṭebhyaḥ
Genitivebhūbhaṭṭasya bhūbhaṭṭayoḥ bhūbhaṭṭānām
Locativebhūbhaṭṭe bhūbhaṭṭayoḥ bhūbhaṭṭeṣu

Compound bhūbhaṭṭa -

Adverb -bhūbhaṭṭam -bhūbhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria