Declension table of ?bhūbhṛtsabha

Deva

NeuterSingularDualPlural
Nominativebhūbhṛtsabham bhūbhṛtsabhe bhūbhṛtsabhāni
Vocativebhūbhṛtsabha bhūbhṛtsabhe bhūbhṛtsabhāni
Accusativebhūbhṛtsabham bhūbhṛtsabhe bhūbhṛtsabhāni
Instrumentalbhūbhṛtsabhena bhūbhṛtsabhābhyām bhūbhṛtsabhaiḥ
Dativebhūbhṛtsabhāya bhūbhṛtsabhābhyām bhūbhṛtsabhebhyaḥ
Ablativebhūbhṛtsabhāt bhūbhṛtsabhābhyām bhūbhṛtsabhebhyaḥ
Genitivebhūbhṛtsabhasya bhūbhṛtsabhayoḥ bhūbhṛtsabhānām
Locativebhūbhṛtsabhe bhūbhṛtsabhayoḥ bhūbhṛtsabheṣu

Compound bhūbhṛtsabha -

Adverb -bhūbhṛtsabham -bhūbhṛtsabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria