Declension table of ?bhūṣya

Deva

MasculineSingularDualPlural
Nominativebhūṣyaḥ bhūṣyau bhūṣyāḥ
Vocativebhūṣya bhūṣyau bhūṣyāḥ
Accusativebhūṣyam bhūṣyau bhūṣyān
Instrumentalbhūṣyeṇa bhūṣyābhyām bhūṣyaiḥ bhūṣyebhiḥ
Dativebhūṣyāya bhūṣyābhyām bhūṣyebhyaḥ
Ablativebhūṣyāt bhūṣyābhyām bhūṣyebhyaḥ
Genitivebhūṣyasya bhūṣyayoḥ bhūṣyāṇām
Locativebhūṣye bhūṣyayoḥ bhūṣyeṣu

Compound bhūṣya -

Adverb -bhūṣyam -bhūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria