Declension table of ?bhūṣitavyā

Deva

FeminineSingularDualPlural
Nominativebhūṣitavyā bhūṣitavye bhūṣitavyāḥ
Vocativebhūṣitavye bhūṣitavye bhūṣitavyāḥ
Accusativebhūṣitavyām bhūṣitavye bhūṣitavyāḥ
Instrumentalbhūṣitavyayā bhūṣitavyābhyām bhūṣitavyābhiḥ
Dativebhūṣitavyāyai bhūṣitavyābhyām bhūṣitavyābhyaḥ
Ablativebhūṣitavyāyāḥ bhūṣitavyābhyām bhūṣitavyābhyaḥ
Genitivebhūṣitavyāyāḥ bhūṣitavyayoḥ bhūṣitavyānām
Locativebhūṣitavyāyām bhūṣitavyayoḥ bhūṣitavyāsu

Adverb -bhūṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria