Declension table of ?bhūṣitavya

Deva

MasculineSingularDualPlural
Nominativebhūṣitavyaḥ bhūṣitavyau bhūṣitavyāḥ
Vocativebhūṣitavya bhūṣitavyau bhūṣitavyāḥ
Accusativebhūṣitavyam bhūṣitavyau bhūṣitavyān
Instrumentalbhūṣitavyena bhūṣitavyābhyām bhūṣitavyaiḥ bhūṣitavyebhiḥ
Dativebhūṣitavyāya bhūṣitavyābhyām bhūṣitavyebhyaḥ
Ablativebhūṣitavyāt bhūṣitavyābhyām bhūṣitavyebhyaḥ
Genitivebhūṣitavyasya bhūṣitavyayoḥ bhūṣitavyānām
Locativebhūṣitavye bhūṣitavyayoḥ bhūṣitavyeṣu

Compound bhūṣitavya -

Adverb -bhūṣitavyam -bhūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria