Declension table of ?bhūṣitavat

Deva

NeuterSingularDualPlural
Nominativebhūṣitavat bhūṣitavantī bhūṣitavatī bhūṣitavanti
Vocativebhūṣitavat bhūṣitavantī bhūṣitavatī bhūṣitavanti
Accusativebhūṣitavat bhūṣitavantī bhūṣitavatī bhūṣitavanti
Instrumentalbhūṣitavatā bhūṣitavadbhyām bhūṣitavadbhiḥ
Dativebhūṣitavate bhūṣitavadbhyām bhūṣitavadbhyaḥ
Ablativebhūṣitavataḥ bhūṣitavadbhyām bhūṣitavadbhyaḥ
Genitivebhūṣitavataḥ bhūṣitavatoḥ bhūṣitavatām
Locativebhūṣitavati bhūṣitavatoḥ bhūṣitavatsu

Adverb -bhūṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria