Declension table of ?bhūṣita

Deva

MasculineSingularDualPlural
Nominativebhūṣitaḥ bhūṣitau bhūṣitāḥ
Vocativebhūṣita bhūṣitau bhūṣitāḥ
Accusativebhūṣitam bhūṣitau bhūṣitān
Instrumentalbhūṣitena bhūṣitābhyām bhūṣitaiḥ bhūṣitebhiḥ
Dativebhūṣitāya bhūṣitābhyām bhūṣitebhyaḥ
Ablativebhūṣitāt bhūṣitābhyām bhūṣitebhyaḥ
Genitivebhūṣitasya bhūṣitayoḥ bhūṣitānām
Locativebhūṣite bhūṣitayoḥ bhūṣiteṣu

Compound bhūṣita -

Adverb -bhūṣitam -bhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria