Declension table of ?bhūṣiṣyat

Deva

NeuterSingularDualPlural
Nominativebhūṣiṣyat bhūṣiṣyantī bhūṣiṣyatī bhūṣiṣyanti
Vocativebhūṣiṣyat bhūṣiṣyantī bhūṣiṣyatī bhūṣiṣyanti
Accusativebhūṣiṣyat bhūṣiṣyantī bhūṣiṣyatī bhūṣiṣyanti
Instrumentalbhūṣiṣyatā bhūṣiṣyadbhyām bhūṣiṣyadbhiḥ
Dativebhūṣiṣyate bhūṣiṣyadbhyām bhūṣiṣyadbhyaḥ
Ablativebhūṣiṣyataḥ bhūṣiṣyadbhyām bhūṣiṣyadbhyaḥ
Genitivebhūṣiṣyataḥ bhūṣiṣyatoḥ bhūṣiṣyatām
Locativebhūṣiṣyati bhūṣiṣyatoḥ bhūṣiṣyatsu

Adverb -bhūṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria