Declension table of ?bhūṣiṣyat

Deva

MasculineSingularDualPlural
Nominativebhūṣiṣyan bhūṣiṣyantau bhūṣiṣyantaḥ
Vocativebhūṣiṣyan bhūṣiṣyantau bhūṣiṣyantaḥ
Accusativebhūṣiṣyantam bhūṣiṣyantau bhūṣiṣyataḥ
Instrumentalbhūṣiṣyatā bhūṣiṣyadbhyām bhūṣiṣyadbhiḥ
Dativebhūṣiṣyate bhūṣiṣyadbhyām bhūṣiṣyadbhyaḥ
Ablativebhūṣiṣyataḥ bhūṣiṣyadbhyām bhūṣiṣyadbhyaḥ
Genitivebhūṣiṣyataḥ bhūṣiṣyatoḥ bhūṣiṣyatām
Locativebhūṣiṣyati bhūṣiṣyatoḥ bhūṣiṣyatsu

Compound bhūṣiṣyat -

Adverb -bhūṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria