Declension table of ?bhūṣayitavya

Deva

MasculineSingularDualPlural
Nominativebhūṣayitavyaḥ bhūṣayitavyau bhūṣayitavyāḥ
Vocativebhūṣayitavya bhūṣayitavyau bhūṣayitavyāḥ
Accusativebhūṣayitavyam bhūṣayitavyau bhūṣayitavyān
Instrumentalbhūṣayitavyena bhūṣayitavyābhyām bhūṣayitavyaiḥ bhūṣayitavyebhiḥ
Dativebhūṣayitavyāya bhūṣayitavyābhyām bhūṣayitavyebhyaḥ
Ablativebhūṣayitavyāt bhūṣayitavyābhyām bhūṣayitavyebhyaḥ
Genitivebhūṣayitavyasya bhūṣayitavyayoḥ bhūṣayitavyānām
Locativebhūṣayitavye bhūṣayitavyayoḥ bhūṣayitavyeṣu

Compound bhūṣayitavya -

Adverb -bhūṣayitavyam -bhūṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria