Declension table of ?bhūṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhūṣayiṣyan bhūṣayiṣyantau bhūṣayiṣyantaḥ
Vocativebhūṣayiṣyan bhūṣayiṣyantau bhūṣayiṣyantaḥ
Accusativebhūṣayiṣyantam bhūṣayiṣyantau bhūṣayiṣyataḥ
Instrumentalbhūṣayiṣyatā bhūṣayiṣyadbhyām bhūṣayiṣyadbhiḥ
Dativebhūṣayiṣyate bhūṣayiṣyadbhyām bhūṣayiṣyadbhyaḥ
Ablativebhūṣayiṣyataḥ bhūṣayiṣyadbhyām bhūṣayiṣyadbhyaḥ
Genitivebhūṣayiṣyataḥ bhūṣayiṣyatoḥ bhūṣayiṣyatām
Locativebhūṣayiṣyati bhūṣayiṣyatoḥ bhūṣayiṣyatsu

Compound bhūṣayiṣyat -

Adverb -bhūṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria