Declension table of ?bhūṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhūṣayiṣyamāṇā bhūṣayiṣyamāṇe bhūṣayiṣyamāṇāḥ
Vocativebhūṣayiṣyamāṇe bhūṣayiṣyamāṇe bhūṣayiṣyamāṇāḥ
Accusativebhūṣayiṣyamāṇām bhūṣayiṣyamāṇe bhūṣayiṣyamāṇāḥ
Instrumentalbhūṣayiṣyamāṇayā bhūṣayiṣyamāṇābhyām bhūṣayiṣyamāṇābhiḥ
Dativebhūṣayiṣyamāṇāyai bhūṣayiṣyamāṇābhyām bhūṣayiṣyamāṇābhyaḥ
Ablativebhūṣayiṣyamāṇāyāḥ bhūṣayiṣyamāṇābhyām bhūṣayiṣyamāṇābhyaḥ
Genitivebhūṣayiṣyamāṇāyāḥ bhūṣayiṣyamāṇayoḥ bhūṣayiṣyamāṇānām
Locativebhūṣayiṣyamāṇāyām bhūṣayiṣyamāṇayoḥ bhūṣayiṣyamāṇāsu

Adverb -bhūṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria