सुबन्तावली ?भूषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभूषयिष्यमाणः भूषयिष्यमाणौ भूषयिष्यमाणाः
सम्बोधनम्भूषयिष्यमाण भूषयिष्यमाणौ भूषयिष्यमाणाः
द्वितीयाभूषयिष्यमाणम् भूषयिष्यमाणौ भूषयिष्यमाणान्
तृतीयाभूषयिष्यमाणेन भूषयिष्यमाणाभ्याम् भूषयिष्यमाणैः भूषयिष्यमाणेभिः
चतुर्थीभूषयिष्यमाणाय भूषयिष्यमाणाभ्याम् भूषयिष्यमाणेभ्यः
पञ्चमीभूषयिष्यमाणात् भूषयिष्यमाणाभ्याम् भूषयिष्यमाणेभ्यः
षष्ठीभूषयिष्यमाणस्य भूषयिष्यमाणयोः भूषयिष्यमाणानाम्
सप्तमीभूषयिष्यमाणे भूषयिष्यमाणयोः भूषयिष्यमाणेषु

समास भूषयिष्यमाण

अव्यय ॰भूषयिष्यमाणम् ॰भूषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria