Declension table of ?bhūṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhūṣayiṣyamāṇaḥ bhūṣayiṣyamāṇau bhūṣayiṣyamāṇāḥ
Vocativebhūṣayiṣyamāṇa bhūṣayiṣyamāṇau bhūṣayiṣyamāṇāḥ
Accusativebhūṣayiṣyamāṇam bhūṣayiṣyamāṇau bhūṣayiṣyamāṇān
Instrumentalbhūṣayiṣyamāṇena bhūṣayiṣyamāṇābhyām bhūṣayiṣyamāṇaiḥ bhūṣayiṣyamāṇebhiḥ
Dativebhūṣayiṣyamāṇāya bhūṣayiṣyamāṇābhyām bhūṣayiṣyamāṇebhyaḥ
Ablativebhūṣayiṣyamāṇāt bhūṣayiṣyamāṇābhyām bhūṣayiṣyamāṇebhyaḥ
Genitivebhūṣayiṣyamāṇasya bhūṣayiṣyamāṇayoḥ bhūṣayiṣyamāṇānām
Locativebhūṣayiṣyamāṇe bhūṣayiṣyamāṇayoḥ bhūṣayiṣyamāṇeṣu

Compound bhūṣayiṣyamāṇa -

Adverb -bhūṣayiṣyamāṇam -bhūṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria