Declension table of ?bhūṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativebhūṣayamāṇam bhūṣayamāṇe bhūṣayamāṇāni
Vocativebhūṣayamāṇa bhūṣayamāṇe bhūṣayamāṇāni
Accusativebhūṣayamāṇam bhūṣayamāṇe bhūṣayamāṇāni
Instrumentalbhūṣayamāṇena bhūṣayamāṇābhyām bhūṣayamāṇaiḥ
Dativebhūṣayamāṇāya bhūṣayamāṇābhyām bhūṣayamāṇebhyaḥ
Ablativebhūṣayamāṇāt bhūṣayamāṇābhyām bhūṣayamāṇebhyaḥ
Genitivebhūṣayamāṇasya bhūṣayamāṇayoḥ bhūṣayamāṇānām
Locativebhūṣayamāṇe bhūṣayamāṇayoḥ bhūṣayamāṇeṣu

Compound bhūṣayamāṇa -

Adverb -bhūṣayamāṇam -bhūṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria