Declension table of ?bhūṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativebhūṣayamāṇaḥ bhūṣayamāṇau bhūṣayamāṇāḥ
Vocativebhūṣayamāṇa bhūṣayamāṇau bhūṣayamāṇāḥ
Accusativebhūṣayamāṇam bhūṣayamāṇau bhūṣayamāṇān
Instrumentalbhūṣayamāṇena bhūṣayamāṇābhyām bhūṣayamāṇaiḥ bhūṣayamāṇebhiḥ
Dativebhūṣayamāṇāya bhūṣayamāṇābhyām bhūṣayamāṇebhyaḥ
Ablativebhūṣayamāṇāt bhūṣayamāṇābhyām bhūṣayamāṇebhyaḥ
Genitivebhūṣayamāṇasya bhūṣayamāṇayoḥ bhūṣayamāṇānām
Locativebhūṣayamāṇe bhūṣayamāṇayoḥ bhūṣayamāṇeṣu

Compound bhūṣayamāṇa -

Adverb -bhūṣayamāṇam -bhūṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria