Declension table of ?bhūṣat

Deva

NeuterSingularDualPlural
Nominativebhūṣat bhūṣantī bhūṣatī bhūṣanti
Vocativebhūṣat bhūṣantī bhūṣatī bhūṣanti
Accusativebhūṣat bhūṣantī bhūṣatī bhūṣanti
Instrumentalbhūṣatā bhūṣadbhyām bhūṣadbhiḥ
Dativebhūṣate bhūṣadbhyām bhūṣadbhyaḥ
Ablativebhūṣataḥ bhūṣadbhyām bhūṣadbhyaḥ
Genitivebhūṣataḥ bhūṣatoḥ bhūṣatām
Locativebhūṣati bhūṣatoḥ bhūṣatsu

Adverb -bhūṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria