Declension table of ?bhūṣat

Deva

MasculineSingularDualPlural
Nominativebhūṣan bhūṣantau bhūṣantaḥ
Vocativebhūṣan bhūṣantau bhūṣantaḥ
Accusativebhūṣantam bhūṣantau bhūṣataḥ
Instrumentalbhūṣatā bhūṣadbhyām bhūṣadbhiḥ
Dativebhūṣate bhūṣadbhyām bhūṣadbhyaḥ
Ablativebhūṣataḥ bhūṣadbhyām bhūṣadbhyaḥ
Genitivebhūṣataḥ bhūṣatoḥ bhūṣatām
Locativebhūṣati bhūṣatoḥ bhūṣatsu

Compound bhūṣat -

Adverb -bhūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria