Declension table of ?bhūṣantī

Deva

FeminineSingularDualPlural
Nominativebhūṣantī bhūṣantyau bhūṣantyaḥ
Vocativebhūṣanti bhūṣantyau bhūṣantyaḥ
Accusativebhūṣantīm bhūṣantyau bhūṣantīḥ
Instrumentalbhūṣantyā bhūṣantībhyām bhūṣantībhiḥ
Dativebhūṣantyai bhūṣantībhyām bhūṣantībhyaḥ
Ablativebhūṣantyāḥ bhūṣantībhyām bhūṣantībhyaḥ
Genitivebhūṣantyāḥ bhūṣantyoḥ bhūṣantīnām
Locativebhūṣantyām bhūṣantyoḥ bhūṣantīṣu

Compound bhūṣanti - bhūṣantī -

Adverb -bhūṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria