Declension table of ?bhūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativebhūṣaṇīyaḥ bhūṣaṇīyau bhūṣaṇīyāḥ
Vocativebhūṣaṇīya bhūṣaṇīyau bhūṣaṇīyāḥ
Accusativebhūṣaṇīyam bhūṣaṇīyau bhūṣaṇīyān
Instrumentalbhūṣaṇīyena bhūṣaṇīyābhyām bhūṣaṇīyaiḥ bhūṣaṇīyebhiḥ
Dativebhūṣaṇīyāya bhūṣaṇīyābhyām bhūṣaṇīyebhyaḥ
Ablativebhūṣaṇīyāt bhūṣaṇīyābhyām bhūṣaṇīyebhyaḥ
Genitivebhūṣaṇīyasya bhūṣaṇīyayoḥ bhūṣaṇīyānām
Locativebhūṣaṇīye bhūṣaṇīyayoḥ bhūṣaṇīyeṣu

Compound bhūṣaṇīya -

Adverb -bhūṣaṇīyam -bhūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria