Declension table of bhūṣaṇayojana

Deva

NeuterSingularDualPlural
Nominativebhūṣaṇayojanam bhūṣaṇayojane bhūṣaṇayojanāni
Vocativebhūṣaṇayojana bhūṣaṇayojane bhūṣaṇayojanāni
Accusativebhūṣaṇayojanam bhūṣaṇayojane bhūṣaṇayojanāni
Instrumentalbhūṣaṇayojanena bhūṣaṇayojanābhyām bhūṣaṇayojanaiḥ
Dativebhūṣaṇayojanāya bhūṣaṇayojanābhyām bhūṣaṇayojanebhyaḥ
Ablativebhūṣaṇayojanāt bhūṣaṇayojanābhyām bhūṣaṇayojanebhyaḥ
Genitivebhūṣaṇayojanasya bhūṣaṇayojanayoḥ bhūṣaṇayojanānām
Locativebhūṣaṇayojane bhūṣaṇayojanayoḥ bhūṣaṇayojaneṣu

Compound bhūṣaṇayojana -

Adverb -bhūṣaṇayojanam -bhūṣaṇayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria