Declension table of bhūṣaṇasāra

Deva

NeuterSingularDualPlural
Nominativebhūṣaṇasāram bhūṣaṇasāre bhūṣaṇasārāṇi
Vocativebhūṣaṇasāra bhūṣaṇasāre bhūṣaṇasārāṇi
Accusativebhūṣaṇasāram bhūṣaṇasāre bhūṣaṇasārāṇi
Instrumentalbhūṣaṇasāreṇa bhūṣaṇasārābhyām bhūṣaṇasāraiḥ
Dativebhūṣaṇasārāya bhūṣaṇasārābhyām bhūṣaṇasārebhyaḥ
Ablativebhūṣaṇasārāt bhūṣaṇasārābhyām bhūṣaṇasārebhyaḥ
Genitivebhūṣaṇasārasya bhūṣaṇasārayoḥ bhūṣaṇasārāṇām
Locativebhūṣaṇasāre bhūṣaṇasārayoḥ bhūṣaṇasāreṣu

Compound bhūṣaṇasāra -

Adverb -bhūṣaṇasāram -bhūṣaṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria