Declension table of bhūṣaṇasāra

Deva

MasculineSingularDualPlural
Nominativebhūṣaṇasāraḥ bhūṣaṇasārau bhūṣaṇasārāḥ
Vocativebhūṣaṇasāra bhūṣaṇasārau bhūṣaṇasārāḥ
Accusativebhūṣaṇasāram bhūṣaṇasārau bhūṣaṇasārān
Instrumentalbhūṣaṇasāreṇa bhūṣaṇasārābhyām bhūṣaṇasāraiḥ bhūṣaṇasārebhiḥ
Dativebhūṣaṇasārāya bhūṣaṇasārābhyām bhūṣaṇasārebhyaḥ
Ablativebhūṣaṇasārāt bhūṣaṇasārābhyām bhūṣaṇasārebhyaḥ
Genitivebhūṣaṇasārasya bhūṣaṇasārayoḥ bhūṣaṇasārāṇām
Locativebhūṣaṇasāre bhūṣaṇasārayoḥ bhūṣaṇasāreṣu

Compound bhūṣaṇasāra -

Adverb -bhūṣaṇasāram -bhūṣaṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria