Declension table of ?bhūṣaṇapeṭikā

Deva

FeminineSingularDualPlural
Nominativebhūṣaṇapeṭikā bhūṣaṇapeṭike bhūṣaṇapeṭikāḥ
Vocativebhūṣaṇapeṭike bhūṣaṇapeṭike bhūṣaṇapeṭikāḥ
Accusativebhūṣaṇapeṭikām bhūṣaṇapeṭike bhūṣaṇapeṭikāḥ
Instrumentalbhūṣaṇapeṭikayā bhūṣaṇapeṭikābhyām bhūṣaṇapeṭikābhiḥ
Dativebhūṣaṇapeṭikāyai bhūṣaṇapeṭikābhyām bhūṣaṇapeṭikābhyaḥ
Ablativebhūṣaṇapeṭikāyāḥ bhūṣaṇapeṭikābhyām bhūṣaṇapeṭikābhyaḥ
Genitivebhūṣaṇapeṭikāyāḥ bhūṣaṇapeṭikayoḥ bhūṣaṇapeṭikānām
Locativebhūṣaṇapeṭikāyām bhūṣaṇapeṭikayoḥ bhūṣaṇapeṭikāsu

Adverb -bhūṣaṇapeṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria