Declension table of ?bhūṣaṇakānti

Deva

FeminineSingularDualPlural
Nominativebhūṣaṇakāntiḥ bhūṣaṇakāntī bhūṣaṇakāntayaḥ
Vocativebhūṣaṇakānte bhūṣaṇakāntī bhūṣaṇakāntayaḥ
Accusativebhūṣaṇakāntim bhūṣaṇakāntī bhūṣaṇakāntīḥ
Instrumentalbhūṣaṇakāntyā bhūṣaṇakāntibhyām bhūṣaṇakāntibhiḥ
Dativebhūṣaṇakāntyai bhūṣaṇakāntaye bhūṣaṇakāntibhyām bhūṣaṇakāntibhyaḥ
Ablativebhūṣaṇakāntyāḥ bhūṣaṇakānteḥ bhūṣaṇakāntibhyām bhūṣaṇakāntibhyaḥ
Genitivebhūṣaṇakāntyāḥ bhūṣaṇakānteḥ bhūṣaṇakāntyoḥ bhūṣaṇakāntīnām
Locativebhūṣaṇakāntyām bhūṣaṇakāntau bhūṣaṇakāntyoḥ bhūṣaṇakāntiṣu

Compound bhūṣaṇakānti -

Adverb -bhūṣaṇakānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria