Declension table of bhūṣaṇabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativebhūṣaṇabhaṭṭaḥ bhūṣaṇabhaṭṭau bhūṣaṇabhaṭṭāḥ
Vocativebhūṣaṇabhaṭṭa bhūṣaṇabhaṭṭau bhūṣaṇabhaṭṭāḥ
Accusativebhūṣaṇabhaṭṭam bhūṣaṇabhaṭṭau bhūṣaṇabhaṭṭān
Instrumentalbhūṣaṇabhaṭṭena bhūṣaṇabhaṭṭābhyām bhūṣaṇabhaṭṭaiḥ bhūṣaṇabhaṭṭebhiḥ
Dativebhūṣaṇabhaṭṭāya bhūṣaṇabhaṭṭābhyām bhūṣaṇabhaṭṭebhyaḥ
Ablativebhūṣaṇabhaṭṭāt bhūṣaṇabhaṭṭābhyām bhūṣaṇabhaṭṭebhyaḥ
Genitivebhūṣaṇabhaṭṭasya bhūṣaṇabhaṭṭayoḥ bhūṣaṇabhaṭṭānām
Locativebhūṣaṇabhaṭṭe bhūṣaṇabhaṭṭayoḥ bhūṣaṇabhaṭṭeṣu

Compound bhūṣaṇabhaṭṭa -

Adverb -bhūṣaṇabhaṭṭam -bhūṣaṇabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria