Declension table of bhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativebhūṣaṇam bhūṣaṇe bhūṣaṇāni
Vocativebhūṣaṇa bhūṣaṇe bhūṣaṇāni
Accusativebhūṣaṇam bhūṣaṇe bhūṣaṇāni
Instrumentalbhūṣaṇena bhūṣaṇābhyām bhūṣaṇaiḥ
Dativebhūṣaṇāya bhūṣaṇābhyām bhūṣaṇebhyaḥ
Ablativebhūṣaṇāt bhūṣaṇābhyām bhūṣaṇebhyaḥ
Genitivebhūṣaṇasya bhūṣaṇayoḥ bhūṣaṇānām
Locativebhūṣaṇe bhūṣaṇayoḥ bhūṣaṇeṣu

Compound bhūṣaṇa -

Adverb -bhūṣaṇam -bhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria