Declension table of bhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativebhūṣaṇaḥ bhūṣaṇau bhūṣaṇāḥ
Vocativebhūṣaṇa bhūṣaṇau bhūṣaṇāḥ
Accusativebhūṣaṇam bhūṣaṇau bhūṣaṇān
Instrumentalbhūṣaṇena bhūṣaṇābhyām bhūṣaṇaiḥ bhūṣaṇebhiḥ
Dativebhūṣaṇāya bhūṣaṇābhyām bhūṣaṇebhyaḥ
Ablativebhūṣaṇāt bhūṣaṇābhyām bhūṣaṇebhyaḥ
Genitivebhūṣaṇasya bhūṣaṇayoḥ bhūṣaṇānām
Locativebhūṣaṇe bhūṣaṇayoḥ bhūṣaṇeṣu

Compound bhūṣaṇa -

Adverb -bhūṣaṇam -bhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria